________________
'६५
श्री भगवती सूत्र सहस्साई दोन्नि य अउणापन्नजोयणसए किंचि विसेसाहिए परिक्खेवेण अत्थि पुण से अन्ते, कालो गणं मिद्धी न कयावि न आसि, भावो य जहा लोयस्स तहा भाणियव्या, तत्थ दव्वो सिद्धी सअन्ता खे० सिद्धी सअन्ता का० सिद्धी अणंता मावो सिद्धी अणता । जेवि य ते खंदयो । जाव कि अणते सिद्ध तं चेव जाव दव्यत्रो णं एगे सिद्ध सअन्ते, खे० सिद्धे असंखेज्जपएसिए असंखेज्जपदेसोगाढे, अत्थि पुण से अन्ते, कालो णं मिद्धे सादीए अपज्जवमिए नत्थि पुण से अन्ते,भा० सिद्ध अणंता णाणपज्जवा, अणंता दंसणपज्जवा जाव अणता अगुरुलहुयप० नत्थि पुण से अन्ते, सेत्तं दव्यो सिद्ध सअन्ते खेत्तत्रो मिद्धे सअन्ते का० सिद्ध अणते भा० सिद्ध अणते । जेवि य ते खंदया। इमेयारूवे अमथिए चितिए जाच समुपज्जित्थाकेण चा मरणेणं मरमाणे जीवे वडढति वा हायति चा?, तस्सवि य णं अयम एवं खल खंदया ! मए दुविहे मरणे पएणचे, तंजहा-बालमरणे य पडियमरणे य. से कि त बालमरणे १, २ दुवालमविहे प०, त० वलयमरणे वसहमरणे अतो