________________
जैनागमों मे स्याद्वाद
इति, 'दोहिं नाणेहि दोहि अन्नाणेहिं' इति जघन्यावगाहनोहि तिर्यक्पञ्चेन्द्रिय संख्येयवर्पायुष्कोऽपर्याप्तो भवति सोऽपि चाल्पकायेषु मध्ये समुत्पद्यमानस्ततस्तस्यावधिविभंगज्ञानासंभवात् द्वे ज्ञाने द्वे अज्ञाने उक्त , यस्तु विभंगज्ञानसहितो नरकादु द्वृत्य संख्ये. यवायु के तिय सञ्चेद्रियेपु मध्येसमुत्पद्यमानो वक्ष्यते स महाकायेपूत्पद्यमानो द्रष्टव्य नाल्पकाये पु, तथास्वाभाव्यात् , अन्यथाऽधिकृत पूत्रविरोध उत्कृष्टावगाहनतिर्थक्पचेन्द्रियसूत्रे ‘तिहिं नाणेहिं तिहिं अन्नाणेहि' इति, बिमिर्जानै स्त्रि भरज्ञानैश्च पट् स्थानपतिताः,
तत्र त्रीणि अज्ञानानि कथमिति चेत् , उच्यते, इह यस्य योजन__ महरनं शरीरावगाइना स उत्कृष्टाव शाहन, स च सख्येयवर्पायुष्कः
ग्ब भवति पर्याप्त च, तेन तम्य त्रीणि ज्ञानानि वीण्यज्ञानानि च सम्भवन्ति, स्थित्याऽपि चासावुत्कृष्टावगाहन त्रिस्थानपतितः, संग्येयवपायुकत्वात् , अजघन्योत्कृष्टावगाहनसूत्रे स्थित्या च स्था. नपतित., यतोऽजवन्योत्कृष्टावगाहनोऽसंख्येयवर्पायुष्कोऽपि लभ्यते, नवोपपद्यते प्रागुक्तयुक्त या चतु स्थानपतितत्वं, जघन्यस्थितिकतियाचेन्द्रियपत्र द्रु अनाने ग्य बकाये न तु ज्ञाने, यतोऽसौ जयन्यस्थितिको लम्बपर्यातक एव भवति नव तन्मध्यसा सादनमम्घकनटसाद दान, उन्हाटस्थितिको हि तिर्यकपचेन्द्रिय सूत्रे 'दो नागा दो अन्नाणा' इनि उत्कृष्टम्पिनिको हि तिर्यकपञ्चेन्द्रिय