________________
जैनागमों मे स्याद्वाद
तव ३ देसे दिठे सम्भावपज्जवे देसे यदिटठे असन्भावपज्जर्व एव दुयगसंजोगे सव्वळे पडंति तियगसंजोगे एकोण पडड् । छप्पएसियस्स सव्व पडति जहा छप्परसिए एवं जाव तपए सिए । सेव' भंते ! सेव भत्तेत्ति जाव विहरति ॥
- श्री भगवती सूत्र १२|१०|४६६ ॥ |
टीका
आत्माधिकाराद्रत्नप्रभादिभावानात्मत्वादिभावेन चि - न्तयन्नाह - ' श्राया ते " इत्यादि, अतति - सतत गच्छति तांस्तान् पर्यायानित्यात्मा ततञ्चात्मा - सद्रूपा रत्नप्रभा पृथिवी 'अन्न'त्ति अनात्मा सद्रूपेत्यर्थं 'सिय ाया सिय नो आयत्ति स्यात्सती स्यावसती 'सिय अवत्तव्य'ति श्रात्मत्वेनानात्मत्वेन च व्यपदेष्टमशक्य वम्विति भाव, कथमवक्तव्यम् ? इत्याह- आत्मेति चनो आत्मेति च वक्तुमशक्यमित्यर्थ, 'आपणो श्राइट्ठोत्ति आत्मन म्वम्य रत्नप्रभाया एव वर्णादिपर्यायै 'आदि'
हद
देशे सति तैर्व्यपदिष्टा सतीत्यर्थ आत्मा भवति, स्वपर्यायपेक्षया सतीत्यर्थ', 'परम्म आइ नो श्रायत्ति परस्य शर्करादिप्रथि - व्यन्तरस्य पर्यायैरादिष्टे - देशे सति तैर्व्यपदिष्टा सतीत्यर्थ, नोव्यात्मा – अनात्मा भवति, परम्णपेक्षयाऽमतीत्यर्थ' ' ' तदुभयम्ल या यवक्तव्य'ति तयो स्वपरयोरुभय तदेव वोभय तदुभयं तम पर्याय दिष्टो - देशे सति तदुभयपर्यायैर्यपदेष्टेत्यर्थ
--