________________
श्री भगवती सूत्र सम्बन्धि अस्तित्व, शेष तथैवेति ॥ अथोक्तस्वरूपस्यैवास्य सत्यत्वेन प्रज्ञापनीयतां दर्शयितुमाह-से गुण मित्यादि, अस्तित्वमस्तित्वे गमनीय सद्वस्तु सत्यत्वेनैव प्रज्ञापनीयमित्यर्थ , 'दो आलावग' त्ति' से णणं भते । अत्थित्त अत्यित्ते गमणिज्ज'मित्यादि 'पोगसा वि तं वीससावि त' इत्येतदन्त एक , परिणामभेदाभिधानात्, 'जहा ते संते । अत्थित्त अस्थित्ते गमणिज्ज'मित्यादि 'तहा मे अत्यित्त अत्थित्ते गमणिज्ज'मित्येतदन्तस्तु द्वितीयोऽस्तित्वनास्तित्वपरिणामयो समताऽभिधायीति ।। मूलम् - जीवे णं भन्ते गन्भं वक्कममाणे किं सइंदिए
वक्कमइ अणिदिए वक्कमइ ? गोयमा । सिय सइदिए वक्कमइ, सिय अणिदिए वक्कमइ, से केणहणं० ?, गीय मा। दव्विदियाई पडुच्च अणिदिए वक्कमइ, भाविदियाइ पडुच्च सइदिए वक्कमइ, से तेणहणं० । जीवे ण भन्ते । गम्भ वक्कममाणे किं ममरीरी वक्कमह असरीरी वक्कमइ गोयमा। सिय ससरीरी व० सिय असरीरी वक्कमइ, से केण?ण ? गोयमा ! अोरालियवेउव्वियाहारयाइ पडुच्च असरीरी व० तेयाकम्मा० ५० सस० वक्क० से तेणणं गोयमा ।।
-व्याख्या प्रज्ञप्ति प्रथम शतक, उद्देश्य ७, सूत्र ६१ ॥