________________
१४४
जैनागमों मे स्याद्वाद कायिकतया उपपन्नपूर्वा:-उत्पन्नपूर्वा भगवानाह-"त गोयमा' एवं गौतम | यथैवप्रश्नपूर्ऋतथैवप्रत्युच्चारणीयं पृथिवीकायिकतया यावत् वनस्पतिकायिकतया उपपन्नपूर्वा कालक्रमेणसंसारस्यानादित्वात् , न पुन सर्वे प्राणादयो जीवविशेषा युगपदुत्पन्ना सकलजीवानामेककालं जम्बुद्वीपेपृथिव्यादिभावनोत्पादे सकलदेवनारकादि भेदाभावप्रसक्त. नचैतदस्ति तथा जगत्स्वभावादिति, कियतोवारानुत्पन्ना इत्याह-असकृद्-अनेकशः अथवा अनन्तकृत्व- अनन्तवारान् संसारस्यानादित्वात ॥