________________
जैनागमों मे स्याद्वाद
निग्गंथा छउमत्था जे णं एयं वागरणं वागरि,ए, जहा णं अहं, नो चेव णं एयप्पगारं भासं भासित्तए जहा णं तुमं; सासए लोए जमाली ! जन्न कयावि णासि ण कयावि ण भवति ण कदावि ण भविस्सइ भुवि च भवइ य भविस्सइ य धुवे णितिए सासए अक्खए अव्वए अवटिठए णिच्चे, असासए लोए जमाली ! जो प्रोसप्पिणी भवित्ता उस्सप्पिणी भवइ उस्सप्पिणी भविता ओसप्पिणी भवइ, सासए जीवे जमाली । ज न कयाइ णासि जाव णिच्चे असासए जीवे जमाली जन्नं नेरइए भवित्ता तिरिक्खजोणिए भवइ तिरिक्खजोणिए भवित्ता मणुस्से भवइ मणुस्से भवित्ता देवे भवइ ।।
-श्री भगवती सत्र ६।३३३३८७ ।। टीका- न कयाइ नासीत्यादि तत्र न कदाचिन्नासीदनादित्वात् न कदाचिन्न भविष्यति अपर्यवसितत्वात् , किं तर्हि १, 'भविं चेत्यादि ततश्चायं त्रिकालभावित्वेनाचलत्वादेव शाबत प्रतिक्षणमप्यसत्त्वम्याभावात शाश्वतत्वादेव 'अक्षयः' निर्विनाश , अक्षयत्वादेवाव्यय प्रदेशापेक्षया, नित्यस्तदुभयापेक्षया, कार्था वैते शब्दा ॥ मूलम्-मुत्त भते । साहू, जागरियत्तं साहू ? जयंती !