________________
श्री भगवती सूत्र अत्थेगइयाणं जीवाणं सुत्तच साहू अत्थेगतियाणं जीवाणं जागरियत्त साहू, से केण?ण भंते ! एवं बुच्चइ अत्थेगइयाण जाच साहू ?, जयंती ! जे इमे जीवा अहम्मिया अहम्माणुया अहम्मिट्ठा अहम्मक्खाई अहम्मपलोई अहम्मपलजमाणा अहम्मसमुदायारा अहम्मेणं चेव वित्तिं कप्पेमाणा विहरंति एएसि ण जीवाण सुत्तत्तं साहू, एए ण जीचा सुत्ता समाणा नो बहूणं पाणभूयजीवसत्ताणं दुक्खणयाए सोयणयाए जाच परियावणयाए वदति, एए णं जीवा सुत्ता समाणो अप्पाणं वा परं चा तदुभयं वा नो बहूहिं अहम्मियाहिं सांजोयणाहिं संजोएत्तारों भचंति, एएसि जीवाणं सुत्तत्त साहू, जयंती। जे इमे जीवा धम्मिया धम्माणुया जाव धम्मेणं चैव वित्ति कप्पेमाणा विहरति एएसिणं जीवाणं जागरियत्तं साह, एए णं जीवा नागरा समाणा बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए जाव अपरियाचणियाए वट्ट ति, ते णं जीवा जागरमाणा अप्पाणं वा परं वा तदु:य वा बहुहिं धम्मियोहिं संजोयणाहिं संजोएतारो भवति, एए णं जीवा जागरमाणा धम्मजोगरियोए अप्पाण जागरइचारो भवंति.