________________
८६
जैनागमों मे स्याद्वाद
एएसि ण जीवाण जागरियां साहू, से तेराट्ठे जयंती | एव वच्च अत्थे गइया जीवाण सुत्ततं त्या जीवाण जागग्यित्तं साहू || बलि - यत्त भते ! साहू दुब्बत्तियत्त साहू १, जयती ! अत्थेगइयो जीवाण बलियत्तं साहू अत्थेगइयाण जीवा दुब्बलियत साहू, से केह ेण भंते! एवं बुच्चइ जाव साहू, जयती । जे इमे जीवा अहम्मिया जाव विहरति एएमि णं जीवाण दुब्बलियत साहू, एए गं जीवा एवं जहा सुत्तस्स तहा दुव्वलियम्स वचव्या भाणियव्वा, वलियम्स जहा जागरस्स तहा भाणियव्वं जाव संजोएत्तारो भवंति, एएसि णं जीवाण बलियतं साहू, से तेणट्टेण जयति ! एव वुच्चइ तं चैव साहू || दत्त भते ! साह आलसियत्तं साहू ?, जयती ! श्रत्थेगनियाणं जीवा दक्खत्त साहू अत्थेगतियाां जीवाणं आलसियत साहू, से केणटणं भते ! एव बुच्च तं चैव जाव साहू ?, जयती ! जे इमे जीवा ग्रहम्मिया जाव विहरति एएसि णं जीवाणं आमियत साहू, एए एां जीवा बालसा समाणा नो बहूणं जहा मुत्ता ग्रालसा मोशियव्या, जहा