________________
८७
श्री भगवती सूत्र जागरा तहा दक्खा भाणियच्या जाव संजोएत्तारो मवति, एए णं जीवा दक्खा समाणा वहूहिं पायरियवेयावच्चेहिं जाव उवज्झाय० थेर० तवस्सि० गिलाणवेया० सेहवे० कुलवेया० गणवेया० संघवेया० सोहम्मिययावच्चेहिं अत्ताण संजोएत्तारो भवंति, एएसि ण जीवाण दक्वत्तं साहू, से तेणटठेण तं चेव जाव सोहू ॥
-श्री भगवती सूत्र १२।२।४४३॥ टीका-तत्र च ‘सुत्तत्त'त्ति निद्रावशत्वं 'जागरियत्त'त्ति जागरण जागर सोऽस्यास्तीति जागरिकस्तद्भावो जागरिकत्वम् 'अहम्मिय'त्ति धर्मेण-श्रुतचारित्ररूपेण चरन्तीति धार्मिकास्तन्निपेधादधामिका , चुत एतदेवमित्यत अाह-'अहग्माणुया' धर्मश्रुतरूपमनुगच्छन्तीति धर्मानुगास्तन्निषेधादधर्मानुगा, कुत. एतदेवमित्यत आह --'अहम्मिट्ठा' धर्म -श्रुतरूप एवेष्टो-वल्लभ पूजितो वा येषां ते धर्मेष्टा धर्मिणां वेष्टा अतिशयेन वा धर्मिणो धर्मिष्ठास्तन्निषेधादधमिठा अधर्मीष्टा अधम्मिष्ठा वा, अत एव 'अहम्मक्वाई' न धर्ममाख्यान्तीत्येवशीला 'अधर्माख्यायिन अथवा न धर्मात ख्यातिर्येपा ते अधर्मख्यातय , 'अहम्मपलोइ' ति न धर्ममुपादेयतया प्रलोकयन्ति ये तेऽधर्मप्रलोकिन , अहमम्मपलज्जण'त्ति न धर्मे प्ररप्यते-श्रासजन्ति ये तेऽधर्म