________________
जैनागमों में स्याद्वाद
प्ररञ्जना, एवच ‘अहम्मसमुदाचार'त्ति न धर्मरूप – चारनिात्मकः समुदाचार - समाचार सप्रमोदो वाऽऽचारो येषां ते तथा, अत एव 'अहम्मेण चेवेत्यादि, 'अधर्मेण' चारित्रश्रुतविरुद्धरूपेण 'वृत्ति' जीविकां 'कल्पयन्त ' कुर्वारणा इति ॥ अनन्तरं सुप्तजाग्रतां साधुत्वं प्ररूपितम अथ दुर्बलादीनां तथैव तदेव प्ररूपयन् सूत्रद्वयमाह – 'बलियत्तं 'ति बलमस्यास्तीति वलिकस्तद. - भावो बलिकत्व 'दुच्चलियत्तं ति, दुष्ट वलमस्यास्तीति दुर्बलकस्तद्भावो दुर्बलिकत्वं ॥
मूलम् - नेरइयाणं मंते ! कतिवन्ना जाव कतिफासा पत्र 1, गोयमा ! वेडन्वियतेयाई पडुच्च पंचवन्ना पंचरसा दुग्गंधा अटूट्ठफासा पण्णत्ता, कम्मगं पडुच्च पचवन्ना पंचरसा दुगंधा चउफासा पण्णत्ता, जीवं पडुच अवन्ना जाव अफासा परणचा, एवं जाव थणिय०, पुढविकाइयपुच्छा, गोयमा ! ओरालियतेय गाई पञ्च पचवन्नी जाव फासा पण्णत्ता, कम्मगं पडुच्च जहा नेर०, जीवं पडुच्च तहेव एवं जाव चउरिंदि०, नवरं वउिक्काड्या ओरा० वेउ० तेयगाई पच्च पंचवन्ना जाव अहफासा परणचा, सेसं जहा नेरइयाण, पंचिदियतिरिक्खजोगिया जहा बाउक्काइयो, मणुस्माणं पुच्छा ओरालियवेउच्चिय
==
ܢ