________________
१२८
जैनागमों में स्याद्वाद
"
तात्त्विक पदार्थो यस्य न तु पर्याया स द्रव्यार्थ -- द्रव्यमात्रास्तित्वप्रतिपादको नयविशेषस्तद्भावो द्रव्यार्थता तया द्रव्यमात्रास्तित्व प्रतिपादकनयाभिप्रायेणेतियावत् शाश्वती, द्रव्यार्थिकनयमतपर्यालोचनाया मेवंविधस्य रत्नप्रभाया पृथिव्या आकारस्य सदा भावात्, 'वर्णपर्याय.' कृष्णादिभि 'गंधपर्यायै ' सुरभ्यादिभि 'रस पर्यायै तिक्तादिभि ' स्पर्शपर्यायै.' कठिनत्वादिभि 'अशाश्वती, अनित्या, तेपा वर्णादीनां प्रतिक्षणं कियत्कालानन्तरं वाऽन्यथा भवनात् अतादवस्थ्यम्य चानित्यत्वात् न चैवमपि भिन्नाधिकरणे नित्यत्वानित्यत्वे, द्रव्यपर्याययोर्भेदाभेदोपगमात्, अन्यथोभयोरप्य सत्त्वापत्ते, तथाहि - शक्यते वक्तु परपरिकल्पित द्रव्यमसत् पर्यायव्यतिरिक्तत्वात्, बालत्वादिपर्यायशून्यवन्ध्या सुतवत् तथा परपरिकल्पिताः पर्याया श्रसन्त द्रव्यव्यतिरिक्तत्वात्, बन्ध्यासुतगतवालत्वादिपर्यायवत्, उक्तञ्च द्रव्यं पर्यायत्रियुतं पर्याग्रा द्रव्यवर्जिता । क कढा केन किंपा-१, छटा मानेन केन वा ॥१॥" इति कृतं प्रसङ्ग ेन विस्तरार्थिना च धर्मसमहरिणटीका निरूपणीया । 'से ते ' मित्याद्यपहारमाह, सेशब्दोऽथशब्दार्थ स चात्र वाक्योपन्या अथ 'एतेन' अनन्तरोदितेन कायेन गोतम । एवमुच्यते - स्यात् शाश्वती स्वाद शान्तवी, एव प्रतिपृथिवि तावद्वक्तव्य यावदध सप्तमी प्रथिवी, इह यद् यावत्सम्भवाम्पद तच्चेन्तावन्त कार्ल शास्वद्भवनि तदा तदपि शाश्वतमुच्यते यथा तन्त्रान्तरेषु
•
4
,
·