________________
१६४
जैनागमों मे स्याद्वाद तमोभागोऽनेकविध , तत्र सर्वजघन्यश्चैतन्यमानं, तत् पुन सर्वोस्कृष्टतावरणस्त्यानद्धिनिद्रोदय भावेऽपि नावियते ।, तथा जीवस्वाभाव्यात् , तथा चाह-जइ पुण' इत्यादि, यदि पुन सोऽ पि अनन्ततमोभाग आत्रियने तेनतर्हि जीवोऽजीवत्वंप्राप्नुयात् , जीवोहिनाम चैतन्यलक्षणस्ततो यदिप्रबलश्रुतावरणस्त्यानद्धि निद्रोदयभावेचैतन्यमात्रमप्यात्रियेत तर्हि जीवस्यस्वभावपरित्यागादजीवतेत्र सम्पनीपद्यत, नचैतदृष्टमिष्टंवा, सर्वस्य सर्वथा स्वभावानि स्कारात् , अौवदृष्टान्तमाह-'सुट्टवी' त्यादि, सु-ठ्वपि मेघसमुदये भवति प्रभाचन्द्रसूर्ययो., इयमनभावना~यथा निविडनविडतर मेवपटलैराच्छादितयोरपि सूर्याचन्द्रमसन कान्तेन तत् प्रभानाश संपगते, सवस्य सर्वथा स्वभावापनयनस्य कर्तुमशक्यत्वात् , एवमनन्तानन्तैरपि ज्ञानदर्शनावरण कर्मपरमाणुभिरेकेक यात्म शत्याऽऽवेष्टितस्यापि नैकान्तेन चैतन्यमावस्या (प्य) भावोभवति ततो यत्सर्वजघन्यं तन्मतिश्रुतात्मकत सिद्धोऽक्षम्यान तनमाभागानित्योद्घटित , तथाच सति मतिज्ञानस्य श्रतज्ञानम्य चानादिभाव प्रतिपयमानो न विरुध्यते इतिस्थित । 'सत्त' मित्यादि, तदेतत् सादिसायसित मनाद्यपर्यवसितच ॥ इति श्री नन्दीसूत्रेऽक्षरानन्तभागम्य नित्योद्घाटता समाप्ता म नम्-इच्चेडयंमि दुवालमागे गणिपिडगे अणंता भावा
आणना अभावा अणताहेऊ श्रणंता कारणा अणंता