________________
जैनागमों मे म्याद्वाद नास्ति वेत्येवं न ब यादेकान्तेन, तद्दानग्रहणनिषेधे दोषोत्पत्तिसभवात , तथाहि तदाननिषेधेऽन्तरायसंभवस्तवैचित्यं च, तदानानुमतावध करणोद्भव इत्यतोऽस्त दान नास्ति वेत्येवमेकान्तेन न ब यात । कथ तर्हि बयादिति दर्शयांत-शान्ति - मोक्षस्तस्य मार्ग -सम्यग्दर्शनज्ञानचारित्रात्मकस्तमुपबृहयेद् वधयेत् , यथा मोक्षमार्गाभिवृद्धिर्भवति तथा ब्रूयादित्यर्थ , एतदुक्त भवति पृष्ट केनचिद्विधिप्रतिपेधमन्तरेण देयप्रतिग्राहकविपय निरषद्यमेव ब यादित्येवमादिकमन्यद प विविधधर्मदेशनावसरे वाच्यं तथा चोक्तम् - सावजाणवजाण वयणाणं जो न . जाणइ बिसेम" इत्यादि सान्तसध्ययनार्थमुपसजिघृक्षुरांह'इच्च महि', मित्यादि, इत्य तरेकान्तनिषेधद्वारेणानेकान्तविधायिभि स्थानैर्वाकमयमप्रधानैः समस्ताध्ययनोक्त रागद्वपरहितैर्जिष्टे --उपलब्धेन बमतिर्विकल्पोत्यापित सयत -सत्सयमवानात्मान धारयन् - एभि स्थानैरात्मान वतयन्नामोक्षाय -अशेषकमक्षयाख्य मोक्ष यावत्परि --समन्तात्सयमानुष्ठाने बजे गच्छेस्वमिति विधेयम्योपदेश । इति परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् । नया अभिहिता अभिधाम्यमानलक्षणाश्चेति ।। ३३ ।।