________________
श्री ठाणांग सूत्र
•
मृतम् - जदत्थि गं लोगे त सव्वं दुपारं तं जहाजावच्चैव जीवच्चेव । तसे चैव थावरे चैव १, जाणियच्चेव अजोणियच्चेव २ मा उयच्चैव श्रणाउयच्चैव ३, महदियच्चैव प्रणिदिएच्चेच ४, सवेयगा चैव, अवेयगा चैव ५ सुरूवि चेव पीगल्ला चैत्र ७,
1
रवि चैव ६ सपोगल्ला चेव संसारसमान्नगाचैव यमसारसमावनगा चेच, सासया चैव श्रमाया चेत्र है ||
- श्री स्थानाङ्ग सूत्र स्थान र उदेश १ सूत्र ५७ ॥
टीका-स्य च पूर्वसूत्रेण सहाय सम्बन्ध - पूर्वे तम 'एक गुणम्चा पुढला अनन्ता तत्र किमनेकगुणम्ना श्रपि पुद्गला भवन्ति येन ते एकगुरणा सततया विशियन्त इतेि ? उच्यते भवन्त्येव, यतो 'जटली त्यादि, परम्परनसम्बन्धस्तु -- 'श्रुतं मयाऽयमता भगवतैवारयतमे श्रात्मे' त्यादि - दमपरमाख्यात 'जदत्थी' त्यादि, महितादिचर्च पृवत्. 'यद्' जीवादिकं वस्तु प्रस्ति' विद्यते, शमिनिवारपालमारे, क्य चित्पाठो जत्थि चरण ते तत्रानुस्वार यागाभिपन्नग्ध
1