________________
१२६
जैनागमों में स्याद्वाद निमित्ताभावात् , एवं तावद्वक्तव्यं यावधः सप्तमी पृथ्वी ॥ 'इमीसे ण' मित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां सर्वे पुद्गला लोकोदरविवरवत्तिन कालक्रमेण 'प्रविष्टपूर्वा' तद्भावेन परिणतपूर्वा , तथा सर्वे पुद्गला 'प्रविष्टा' एककालं तद्भावेन परिणता. १, भगवानाह-गौतम । अस्यां रत्तप्रभायां पृथिव्या सर्वे पुद्गला लोकवर्तिन. 'प्रविष्टपूर्वाः' तद्भावेन परिणतपूर्वा , संसारस्यानादित्वात्, न पुनरेककाल सर्वपुद्गला. 'प्रविष्टा' तद्भावेन परिणता. सर्वपुद्गलानां तद्भावेन परिणतौ रत्नप्रभा. व्यतिरेकेणान्यत्र सर्वत्रापि पुद्गलाभावप्रसक्त , न चैतदस्ति, तथाजगत्स्वाभाल्यात् । एवं सर्वासु पृथिवीपु क्रमेण वक्तव्यं यावदध सप्तम्यां पृथिव्यामिति ।। 'इमा णं भंते ।' इत्यादि, इय भदन्त ।। रत्नप्रभा पृथिवी सर्वपुद्गले. कालक्रमेण 'विजढपुव्वा' इति परित्यक्तपूर्वा तथैव सर्वै. पद्गलैरेककाले परित्यक्ता ?, भगवानाहगौतम । इय रत्नप्रभा पृथिवी सर्वपुद्गलै कालक्रमेण परित्यक्तपूर्वा, संसारस्यानादित्वात् , न पुन सर्वपद्ले रेककालं परित्यक्ता, सर्वपुद्गलैरेककालपरित्यागे तस्या सर्वथा स्वरूपाभावप्रसक्त', न
चैतदस्ति, तथाजगत्स्वाभाव्यत शाश्वतत्वात्, एतच्चा नन्तरमेव वक्ष्यति । एवमेकैका पृथिवी क्रमेण तावद्वाच्या याववध सप्तमी पृथिवी ।। मूलम्-इमा णं भंते ! रयणप्पभा पुढवी किं सासया
असासया ?, गोयमा ! सिय सासता सिय असा