________________
जैनागमों में स्याद्वाद श.प ते स तेन वा शप्यते वरतु यत्तत शब्द । तस्यार्थयरिग्रहात् नयोऽपि शब्द इति हेतुरिव हेत्वर्थप्रतिपादक ॥ १॥] अयं च नामस्थापनाद्रव्यकुम्भा न सन्त्येवेति मन्यते, तत्कार्याकरणात खपुष्पवत , न च भिन्नलिंगवचनमेकं, लिंगवचनभेदादेव, स्त्रीपुरुषवत कटा वृक्ष इन्यादिवत , अतो घट कुट कुम्भ इति स्वपर्यायध्वनिवाच्यमेकमेवेति, आह च-"तं चिय रिउसुत्त मय पच्पन्नं विसेसियतरं सो। इन्छइ भाव वडं चिय जं न उ नामादो तिन्नि ॥ १॥" [तदेव ऋजुसूत्रमतं प्रत्युत्पन्नं विशेषिततर स इच्छति भावघटमेव (मनुते) नैव नामादीस्त्रीन यत ॥१॥] इति ५, तथा नानार्थेपु.नानासंज्ञासमभिरोहणात समभिरुढ , उक्त च-“जज सन्न भासइ तं त चिय समभिरोहए जम्हा। सन्न तरत्थविमुहो तो क(न)ओ समभिरूढोत्ति ॥ १॥" [यां या संज्ञा भाषते तां तां समभिरोहत्येव यस्मात सज्ञान्तरार्थविमुखस्ततो नय समभिरूढ इति ॥ १ ॥] अय हि मन्यते-घटकुटादय शन्दा भिन्नप्रवृत्तिनिमित्तत्वाद्भिन्नार्थगोचरा, घटपटादिशन्दवत , तथा ) च घटनात् घटो वि शष्टचेटावानर्थो घट इति, तथा 'कुट कौटिल्ये कुट नान् कुट , कौटिल्ययोग्यात् कुट इति, घटोऽन्य कुटोऽप्यन्य। ग्वेति ६, तथा यथा गब्दार्थ एवं पदार्थो भून समित्यर्थोऽन्यथाभृतोऽसन्नितिप्रतिपत्तिपर एवं जूतो नय , आह च-एव जहसदत्यो म तो भयो । तयऽलहाऽभयो । तेणेषभूयन प्रो सदस्थपरो