________________
१५२
जैनागमों मे स्याद्वाद
छाया - तस्यां पुरुषाणामायु द्वेतु पल्योपमे तथा प्रमाणं च । द्वे एव गव्यूते आदौ भणति समयज्ञाः ॥ ११ ॥ उवभोगपरिभोगा तेसिपि य कप्पपायवेहितो । होंति किलेसेण विनापायं पुरणाभावे ।। १२ ।। छाया - उपभोगपरिभोगास्तेपामपि च कल्प पापेभ्य । भवन्तिक्कशेन विना प्राय पुण्यानुभावेन || १२ | तो सुसमदुरयमाए पवाहरूवेण कोडिकोडीओ । अयराण दोत्रि सिट्टा जिरोहि जियरागदो सेहिं ॥ १३ ॥ छाया - तदासुपमदुष्पमायां प्रवाहरूपेण कोटी कोट्यो | अतरयोद्धे शिष्टे जिनैर्जितरागद्वेषै || १३ || तीए पुरिसाएमाउं एग पलिअ तहा पमाणच । एगच गाउय तीए याईए भनि समयन्नु ||१४|| छाया - तस्या पुरुषाण| आयुरेकं पल्योपम तथा प्रमाणं च एकच गव्यूतं तस्यां पुरुषारणा यादीभांति समया | १४|| उवभोगा तेसिपि य कप्पपायवहितो । होति किलेसेराविरा नवर पुरणाणुभावेणं || १५ || छाया उपभोगपरिभोगा स्तेपामपि च कल्पपादपेभ्य । भवन्तिक्लेशेनविना नवरं पुण्यानुभावेन ॥ १५ ॥ सूसमाव से से पढमजिणो धम्मनायो भयव । उपण सुहपुराणो सिप्पकलादंसयो - उमभो ॥ १६ ॥ छाया-सुपमा मावशेष प्रथम जना धर्मनाथको भगवान । उत्पन्न पूर्णशुभ शिल्पकाराकोरम || १६ || तो दुसमणा बागालीसा वन्हिसहिं । सागरकोटाकोडी एमेजोर्हि पग्गुता ॥ १७ ॥ छाया-ना दुःसम सपमा छादिचन्नाग्शिता वर्षसहस्त्र | गोटीकोटी