________________
श्री नन्दी सूत्र
१५१ छाया-मत्तागदाश्चभृ गास्त्रटिताङ्गादीपज्योतिश्चिवागा। चित्ररसामण्यङ्ग गृहाकारा अनग्नाश्च ।। शा मत्तंगएसु मज्जमायणाणिभिगेसु । तुडियगेसु य संगयतुडियाणि वहुप्पगाराणि ॥६॥ छाया - मत्तागदेपु मद्य सुखपेयं भाजनानिभृगेषु । त्रुटितागेपुच सगतत्रुटितानि वहुप्रकाराणि ।। ६॥ दीवसिहा जोइसनामया य निन्च करति उज्जोय । चित्तंगेसु यमल्ले चित्तरसा भोयणट्ठार ।।७॥ छाया-दीपशिखा ज्योतिर्नामकाञ्च नित्यकुर्वन्त्युद्योतम् । चित्रागेपु च माल्यचित्ररसाभोजनार्थाय ।।७।। मणियंगेसु य भूसणवराणि भवणारिण भवणरुक्खेसु। आइएणे [अणिगिणे] सु य इच्छियवत्याणि बहुप्पगाराणि ॥ ८॥ छाया--मण्यंगेपुचभूपणवराणि भवनानि भवनवृक्षेषु । प्राकीर्णेषु चेप्सितानि च [प्राथितानि] वस्त्राणि बहुप्रकाराणि ॥ ८ ॥ एरसु य अन्नसु य नरनारिगणाण ताणमुवभोगा भवियपुणब्भवरहिया इय सव्वएणू जिणा वित्ति ।। ६ ॥ छाया-एतेपुचान्येषु च नरनारी गणाना तेषामुपभोगा । भाविपुनर्भवरहिता इति सर्वज्ञाजिना त्रु बते ॥६॥ तोतिषिण सागरोवमकोडाकोडीडवीयरागेहि । सुसमत्ति समक्वाया पवाह स्वेण धीरेहिं ॥ १० ॥ छाया-ततस्तित्र सागरोपमकोटोकाटीमाना वीतरागैः। सुपमेतिलमाख्याता प्रवाहम्पेणधीरे ॥ १० ॥ तोए पुरिसाणमाउं दोनि उ पलियाईतह पमाणंच । दो चेव गाउयाह आइए भवंति ममयन्तु ।। १४॥