________________
जैनागमों में स्याद्वाद
अवसर्पिणीमुत्सर्पिणीं च प्रतत्य सादिसपावसित, तथाहि अवसर्पिण्या तिसृस्वेव समासु सुषमदुष्ष मादुष्मसुपमादु घमापानृत्सर्पिण्यां द्वयोः समयोः दुष्मम पुषमामुपमदुष्माम एयोभवति न परत, तत सादिसपर्यवासितं अत्रचोत्सर्पिण्यव पिरणी स्वरूपज्ञापनार्थं कालचक्र विशतिसागरोपम कोटा कोटीप्रमाण विनेयजनानुग्रहार्थं यथा भूतवृत्तिकृता दर्शितं तथावयमपिदर्शयाम - ' चत्तारि सागरोवमकोडिकोडीय सतईए उ । एगतसुस्समाखलु जिरोहि सव्घेर्हि निधिट्टा ॥ १ ॥ छाया - चतस्र. सागरोपम कोटी कोट्य मतत्यातु । एकान्त सुपमा खलु जिनै सर्वैर्निर्दिष्टा ॥ १ ॥ तीए रिसाणमाऊ तिन्नि ज पलियाई तह पमाणच । तिन्नेव गाउयाई आइपभांति समयन्नु || २ || छाया तस्या पुरुषाणामायु स्त्रीणिच पल्योपमानि तथा प्रमाणञ्च || त्रीण्येव गत्र्यृतानि यादी भांति समयज्ञा ॥ ॥ २ ॥ उपभोग परीभोगा जम्मंतर सुकयवीयजाया उ । कप्यतरूसमूहाओ होंति किलेस विणासि ॥ ३ ॥ छाया उपभोगपरीभोगा जन्मान्तर सुकृतवीजजातास्तु । कल्पतरुसमूहात भवन्तिक्लेशं विनातेपाम || ३ || ते पुग्ण दसप्पयाराकप्पतरू समणममय के ऊहि । वीरेहिविनिहिट्टा मणोरहा पूरा एए ॥ ४ ॥ छाया - ते पुनर्दशप्रकारा कल्पतरव श्रमणसमयकेतुभि. । धीरें विनिर्दिष्टा मनोरथा पूरका एतं || ४ || मत्तगया यभिंगा तुडियगा दी जोइ चित्ता | चित्तरसा मरिणयगा गेहागाग श्रणिय [ग] खाय ॥ ५ ॥
५५०
"