________________
श्री सूयगबाग सूत्र
टीका - सिद्धि अशेषकर्म च्युतिलक्षणा तद्विपर्यस्ता चासिद्धिर्नास्तीत्येवं नो संज्ञां निवेशयेद्, अपि त्वसिद्ध - संसारलक्षणायाश्चतुर्विध्येनानन्तरमेव प्रसाधिताया अविगाने नाम्तित्व प्रसिद्ध, तद्विपर्ययेण सिद्ध रण्यम्तित्वमनिवारितमित्यतोऽस्ति सिद्धिरसिद्धिर्वेत्येव संज्ञां निवेशयेदिति स्थितम, इदमुक्तं भवति - सम्यग्दर्शनज्ञानचारित्रात्मकस्य मोक्षमार्गस्य सद्भावाकर्मक्षयस्य च पीडोपशमादिनाऽध्यक्षेण दर्शनात कायचिद्रात्यन्तिककर्महानिसिद्ध रम्ति सिद्धिरिति, तथा चोक्तन"दोपावरणयोर्हानिर्नि शेपाऽस्त्यतिशायिनी । क्वचिद्यथा स्वहेतुभ्यो, बहिरन्तर्मक्षय ॥ १ ॥" इत्यादि, एव सर्वज्ञ सद्भावो - ऽपि सभवानुमानाद्द्रष्टव्य, तथाहि अभ्यस्यमाना या प्रज्ञाया व्याकरणादि[ना]शास्त्र संस्कारेणोत्तरोत्तरवृद्रया प्रज्ञातिशयो तत्र कस्यचिदत्यन्तातिशयप्राप्ते सर्वज्ञत्वं स्यादिति सभवानुमान, न चैतदारांनीयम, तद्यथा - तापमानमुदकमत्यन्तोष्णतामियान्नाग्निमाद्भवेन, तथा “दशहस्तान्तर व्योम्नि यो नामोत्प्लुत्य गच्छति । न योजनमसो गन्तु शक्तोऽभ्यासशतैरपि ॥ १ ॥” इति दृष्टान्तान् पोरलाम्यात्, तथाहि - ताप्यमानं जलं प्रतिक्षण क्षयं गच्छेन प्रज्ञा तु दिवर्धते, यदिवा प्लोप पब्वेरव्याहुतमग्नित्वं, तथा 'जवनविषयेऽपे पूर्वमर्यादाया अनति#मायोजनोत्लवनाभाव, तत्परित्यागे चोत्तरोत्तर वृद्धवा
दृष्ट