________________
जैनागमों में स्याद्वाद मुहुत्तण ॥ २ ॥ पृथिव्यादीना च स्थिति हकपतोऽपि संख्येयवर्पप्रमाणा ततो नासख्योयगुणवृद्धिहान्यो. संभव , शेषवृद्धिहानित्रिकभावनात्वेव एकस्य किज पृथिवीकायस्य स्थिति परिपू
निद्वाविश तेवपसहस्राणि अपरस्य तान्येवसमयन्यूनानि तत मामयन्यूनद्वाविंशतिवर्षसहस्रस्थितिक परिपूर्ण द्वाविंशतिवपसहस्रस्थितिकापेक्षयाऽसर ये पभागहीन तदपेक्षया वितरोऽसंख्येयभागाधिक , तथैकाय परिपूर्णानि द्वाविशतिवः सहस्राणि स्थितिरपरस्य तान्येवान्तर्मुहू दिनोनानि, अन्तमुहूर्नादिक (च) द्वाविंशतिवर्षसहस्राणा स ख्ययतमो भाग , ततोऽन्तरमहूर्नादिन्यूनद्वाविंश नवर्षसहनस्थितिक परिपूर्ण द्वाविश तेवर्पसहस्रस्थितिकापेनया मख्ययभागहीन तदपेक्षया परिपूर्ण द्वाविशतिवर्षसहस्रस्थितिक संख्यभागाभ्यधिक , तथैकस्य द्वावितिवर्पसहस्राणि थिनिरपरन्यान्तमुहर्श मासो वष वर्पमहस्र वा, अन्तर्मुहूर्तादिक (च) नियतपरिमाणया सल्यया गुणितद्वाविशतिवर्षसहसप्रमाण भवन्ति तेनान्नमुहर्त्तादिप्रमाणस्थितिक परिपूर्ण द्वावि. शनिवपमहन्त्रस्थिनिकापेक्षया सरन्ययगुणहीन तदपेक्षया तु परिपूर्ण द्वाविंशनिवर्ष सान्त्रस्थिनिक म व्ययगुणाभ्यधिक., एवमप्कायिकीनामपि च तरिन्दियपर्याप्तानां बम्वोत्कृष्टस्थित्यनुमारेगा स्थिन्या विमानपतनवं भावनीयम् । निर्यनचेन्द्रियाणा मनुन्याग, च च त्यान पनि तन्यं, नेपा कर्पत णिवल्योपमानि