________________
जैनागमो में स्याद्वाद बद्ध पटेनापि सह सम्बद्धो भवितुमर्हति, तथा .प्रतीतेरभावात् , तदेतदसमीचीनं, सम्यक्वस्तुतत्त्वापरिज्ञानात् तथाहि- नास्तित्त्वं नाम तेनतेन रूपेणाभवनमिष्यते, तच तेनतेन रूपेणाभवनं वस्तुनो धर्म , ततोनैकान्तेन तत्तुच्छरूपमिति न तेन सह संबन्धाभाव , सदपि च तेनतेन रूपेणाभवनं तंतंपर्यायमपेक्ष्य भवति, नान्यथा, तथाहि-यो यो घटादिगत पर्यायस्तेनतेनरूपेण मया न भवितव्यमिति सामर्थ्यात्तं तं पर्यायमपेक्षते इति सुप्रतीतमेतत्, ततस्तेनतेन पर्यायेणा भवनस्य त त पर्यायमपेक्ष्य सभवात्तेऽपि परपर्यायास्तस्योपयोगिन इति तस्येति व्यपदिश्यन्ते, एवरूपायर्या च विवक्षायां पटोऽपि घटस्य संबन्धीभवत्येव, पटमपेक्ष्यघटेपटरूपेणाभवनस्य भावात् , तथा च लौकिका अपि घटपटादीन परस्परमितरेतराभावमधिकृत्यसम्बद्धान् व्यवहरन्तीत्यविगीतमेतत, इतश्च ते परपर्यायास्तस्येति व्यपदिश्यते-म्बपर्यायविशेषणत्वेन तेपामुपयोगात् , इह ये यम्य वपर्यायविशेषणत्त्वेनोपयुज्यते ते तस्य पर्याया यथा घटस्यरूपादय पर्याया परस्पर विशेषका , उपयुज्यंते चाकारस्य पर्यायाण विशेषकतया घटादिपर्याया , तानन्तरेण नेपा म्बपर्यायव्यपदेशासभवात-तथाहि-यदि ते पर. पर्याया न भवेयु तो कारम्य म्वपर्याया ग्वपर्याया इत्येवं न व्यपदिश्येरन , परापेक्षयाम्वन्यदेशस्यभावात् , सर स्वपर्यायव्ययदेशकारणतयातेऽपिपरपर्यायाप्तम्योपयोगिन इन्तिम्गति व्यपदि.