________________
श्री सूयगडाङ्ग सूत्र
मूलम् - णत्थि चाउरते संसारे, शेवं मन्नं निवेस | त्थि चाउरते संसारे, एवं सन्नं निवेस ॥ थि देवो व देवी वा, शेवं सन्नं निवेस | थि देवो व देवी वा एव सन्न निवेसए ||
२७
- श्री सूयगडाङ्ग सूत्र || २५२३, २४ ॥ नरकतिर्थड्नरामर
टीका - चत्वारोऽन्ता — गतिभेदा
"
लक्षणा यस्य सलारस्यासौ चतुरन्त ससार एव कान्तारो भयैकहेतु त्वात् स च चतुर्विधोऽपि न विद्यते, अपितु सर्वेषा समृतिरूपत्वात्कर्मबन्धात्मकतया च दुखैकहतुत्वादेकविध एव, अथवा नारकदेवयोरनुपलभ्यमानत्वात्तिर्यड् मनुष्ययोरेव सुखदुखोत्कर्पतया तद्व्यवस्थानाद द्विविध ससार द्विविध ससार पर्यायन याश्रयणात्वनेकविव अतश्चतुर्विध्य न कथचिद्र घटत इत्येवं सज्ञा नो निवेशयेद्, अपितु अस्ति चतुरन्त ससार इत्येव सज्ञा निवेशयेत् । यतुक्तम् — एकविध ससार तन्नोपपद्यते यतोऽध्यचेण तिर्यड्मनुष्ययोर्भेद समुपलभ्यते, न चासावेकविधत्वे ससारम्य घटते, तथा सभवानुमानेन नारक देवानाम' यस्तित्वाभ्युपगमाद् द्वैविध्यमपि न विद्यते, सभवानुमान तु— सन्ति पुण्यपापयो प्रकृष्टफलभुज, तन्मध्यफलभुजा तिर्यड्मनुष्यारणा दर्शनाद्, अत सम्भाव्यन्ने प्रकृष्टफलभुजो, ज्योतिषा प्रत्यक्षेणैव दर्शनाद्, अथ तट्टिमानानामुपलम्भ एवमपि तदधिष्ठातृभि कैश्चिद्भवितव्यमित्यनुमानेन