________________
जैनागमों में स्याद्वाद कालान्तरे परिणामविशेषात्तृतीयधरणीप्रायोग्य निर्वतितं वासुदेवेनेव तत्तादृशमङ्गीकृत्योच्यते-पूर्वबद्ध कश्चिन्न वेदयति, अनुदीर्णत्वात्तम्य, यदा पुनर्यत्रैव बद तत्रैवोत्परते तदा वेदयतीत्युच्यते, तथैव तस्योदितत्वादिति ।। मूलम्-से नूणं भते ! अस्थित्त अत्थित्त परिणमइ नत्थितं
नत्थित्ते परिण मइ ?, हता गोयमा । जाव परिणमइ ।। जए भंते । अत्थित्त अत्थित्त परिणमइ नत्थिर नत्थित्त परिणमइ तं कि पयोगसा वीससा ?, गोयमा । पयोगसावि तं, बीससावि तं । जहा ते मंते ! अत्थित्त अत्थित्त परिणमइ तहा ते नत्थितं नत्थित्ते परिणमइ ? जहा ते नत्थितं नत्थित्ते परिणमइ, तहा ते अत्थितं अत्थिो परिणमइ १, हंता गोयमा ! जहा मे अत्थितं अत्थित्ते परिणमइ तहो मे नत्थिचे नत्थित्त परिणमइ, जहा मे नत्थितं नत्थिचे परिणमइ तहा मे अत्थित्त अस्थित्त परिणमइ ॥ से 'हाणं मंते ! अत्थितं अत्थिते गमणिज्ज १, जहा परिणमइ दो आलावगा तहा ते इह गमणिज्जेण वि दो पालावगा माणियव्या जाव जहा मे अत्थितं अत्थिते गमणिज्ज ।।
-व्याख्या प्र० शत० १, उ० ३ सूत्र ३२ ।।