________________
श्री सूयगडाग सूत्र
૩૩
मार्गप्रवृत्तस्य साधुत्वमितरस्य चासाधुत्व प्रदर्श्याधुना च सामान्येन कल्याणपापवतो सद्भावं प्रतिपेधनिषेधद्वारेणाह - ' रात्थि कल्लारण पावे वा' इत्यादि, यथेष्टार्थफत सम्प्राप्ति कल्याण तन्न विद्यते, सर्वाशुचितया निरात्मकत्वाच्च सर्वपदार्थानां बौद्धाभिआये तथा तदभावे कल्याणवाव न कश्चिद्विद्यते, तथाऽऽत्माद्वैतवाद्यभिप्रायेण 'पुरुष एवेद सर्व' मिति कृत्वा पाप पापवान् वा न कश्चिद् विद्यते तदेवमभयोरप्यभाव तथा चोक्तम्“विद्याविनयसम्पन्ने, ब्राह्मणे गवि
,
J
हस्तिनि ।
शुनि चैव श्वपाके च पण्डिता समदर्शिन ॥ १॥" इत्येवमेव कल्याणपापकाभावरूपां सन्ना नो निवेशयेद्, अि स्वस्ति कल्याणं कल्याणवाच विद्यते, तद्विपर्यस्तं पापं तद्वाच विद्यते, इत्येव सज्ञां निवेशयेत्, तथाहि--नैकान्तेन कल्यारणाभावो यो बौद्धरभिहित, सर्व पदार्थानामशुचित्वासम्भवात् सर्वाशुचित्वे च बुद्धस्याप्यशुचित्वप्राप्ने, नापि निरात्मान स्वद्रव्यक्षेत्र - कालभावापेक्षया सर्वपदार्थाना विद्यमानत्वात् परद्रव्यादिभिस्तु न विद्यन्ते सदसदात्मकत्वाद्वस्तुन तदुक्तम् — "स्त्रपरसत्ताव्युदासोपादानापायं हि वस्तुनो वस्तुत्व" मिति तथाऽऽत्माद्वैतभावाभावात्पापाभावोऽपि नास्ति श्रद्वैतभावे हि मुखी दुखी सरोगो नीरोग सुरूप कुम्पो दुर्भग सुभगोऽर्थवान् दरिद्रन्तथाऽयमन्तिकोय तु दान इत्येवमादिको जगद्वैचित्र्यभावोऽध्य नसिद्धी
電
-
9