________________
जैनागमो मे स्याद्वाद
त्थि कल्ला पावे वा, वंसन्न निवेस । किल्ला पावे वा, एव सन्न निवेस ॥
- श्री सूयगडाङ्ग सूत्र २।५।२७,२८ ।।
ज्ञानदर्शनचारित्रक्रियोपेतो
सम्पूर्णस्य
रत्नत्रयानुष्ठानस्या
टीका' नास्ति' न विद्यते मोक्षमार्गव्यवस्थित साधु, भावात्, तदाबाच्च तत्प्रतिपक्षत्वादेतद्व्यवस्थानस्यैकतराभावे द्वितीयस्याप्यभाव इत्येव मज्ञां नो निवेशयेत, अपि तु अस्ति साधु, लिरे प्राक्साधितत्वात्, सिद्धिसत्ता च न साधुमन्तेरण, छात साधु सिद्धि तत्प्रतिपक्षभूतस्य चासाधोरिति । यश्च सम्पूर्ण रत्नत्रयानुष्ठानाभाव प्रागाशंकित स सिद्धान्ताभिप्रायमबुद्ध्यैव, तथाहि — सम्यग्दृष्ट रुपयुक्तस्य सत्सयमवत श्रुतानुसारेणाssहारादिकं शुद्धबुद्ध्या गृहत क्वचिदज्ञानादनेष णीयग्रहणसम्भवेऽपि सततोपयुक्ततया सम्पूर्णमेव रत्नत्रयानुष्ठानमिति, यश्च भक्ष्यमिदमिद चाभक्ष्यं गम्यमिदमिदं चागम्यं प्रासुकमेषरणीयमिदमिदं च विपरीतमित्येवं रागद्वेषसभवेन समभावरूपस्य सामयिकस्याभाव कैश्विच्चोद्यते तत्तेपां चोदनमज्ञानविजृम्भरणात्, तथाहि—न तेपां सामायिकवतां साधून रागद्वेपतया भक्ष्याभक्ष्यादिविवेक. अपितु प्रधानमोक्षाङ्गस्य सच्चारित्रस्य साधनार्थम् अपि च- उपकारापकारयो समभावतया सामायिक न पुनर्भक्ष्याभक्ष्ययो समप्रवृत्त्येति ॥ २७ ॥ तदेवं मुक्ति
३२
1