________________
श्री सूयगवन सूत्र दृष्टव्य, न च शक्यते वक्तुमाकाशवत्सर्वव्यापिन सिद्धा इति, यतो लोकालोकव्याप्याकाश, न चालोकेऽपरद्रव्यस्य राभव , तम्याकाशमात्ररूपत्वात् लोकमात्रव्यापित्वमपि नास्ति, विकल्पानुपपत्ते, तथाहि-सिद्वावस्थाया तेषा व्यापित्वमभ्युपगतमुत प्रागपि १, न तावत्सिद्धावस्थाया, तद्व्यापित्वसवने निमित्ताभावान्, नापि प्रागवस्थाया, तद्भावे सर्वसंसारिणा प्रतिनियतसुखदु खानुभवो न स्यात्, न च शरीराबहिरवन्यितमवस्थानमस्ति, तत्सत्तानिवन्धनस्य प्रमाणस्याभावात्, अत सर्वव्यापित्व विचार्यमाणं न कथञ्चिद् घटते, तदभावे च लोकाग्रमेव सिद्धानां स्थानं, तद्गतिश्च 'कर्मविमुक्तस्योर्ध्वं गति' रितिकृत्वा भवति तथा चोक्तम्
"लाउ एरंडफले अग्गी धूमे य उसु धणुविमुक्के ।
गइ पुन्वपओगेण एव सिद्धाणवि गईश्रो ॥१॥" इत्यादि । तदेवमस्ति सिद्धिस्तम्याश्च निज स्थानमित्येव मज्ञा निवेशयेदिति ।। २६॥
__ साम्प्रतं सिद्ध साधकानां साधना तत्प्रतिपक्षभूतानामसाधूनां चास्तित्वं प्रतिपादयिपु पूर्वपक्षमा
मृलम्-णत्थि साह असाह वा, णेवं सन्न निवेसए ।
अत्यि साहू असाहू वा. एवं सन्न निवेसए ।