________________
श्री जम्बूद्वीप परणत्ति सूत्र १४१ प्रतिषेध विधाय संप्रत्यस्तित्वं प्रतिपादयति “भुवि च इत्यादि अभूच्च भवति च भविष्यतिचेति एवं त्रिकालावस्थायित्वात् ध्रुवा, मेर्वादिवत् ध्रुवत्वादेव सदैव स्वस्वरूपेविनियता, नियतत्वादेव च शाश्वती--शश्वद्भवनस्वभावा शाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाह प्रवृत्तावपि पौण्डरीक (पद्म) हद इवानेक पुद्गल विघटरेऽपि तावन्मात्रान्य पुद्गलोचटन सभवात् , अक्षया न विद्यते क्षयो-यथोक्तस्वरूपाकार परिभ्र शो यस्या सा अक्षयत्वादेवाव्यया -अव्ययशब्दवाच्या, मनागपि स्वरूपचलनस्य जातुचिदप्य सम्भवात् , अव्ययत्वादेव स्वप्रमाणेऽवस्थिता मानुषोत्तरपर्वताविहिः समुद्रचत् , एवं स्वस्वप्रमाणे सदावस्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत् ।। मूलम्-जम्बुद्दीवे णं भन्ते । दीवे किं सासए असासए ?,
गोयमा! सिथ सासए सिअ असासए, से केणठेणं भन्ते ! एच वुचइ सि सासए सिअ असासए ?, गोयमा ! दव्वयाए सासए वणपज्जवेहिं गंध० रस० फासपज्जवेहिं असासए, से तेणठेणं गो० ! एवं वुच्चइ-सिय सासए सि असासए । जम्बुद्दीवे णं भन्ते ! दीवे कालरोकेवचिरहोइ ?, गोयमा ! ण कयावि णासि ण कयाचि णत्थि ण कयावि रण भविस्सइ, भुविं च भवइ अ भविस्सइ अ धुवे णिइए