________________
श्री सूयगडास सूत्र
२३
नोक्त' तदस्माकमपि सगतमेव, यतो नह्यस्माभिरप्युपयुक्तस्य कर्मबन्धोऽभ्युपगम्यते, निरुपयुक्तस्य त्वस्त्येव कर्मबन्ध, तथाभेदाभेदोभयपक्षसमाश्रयणात्तदेकपक्षाश्रितदोषाभाव
इत्यस्त्याश्रवसद्भाव,
तन्निरोधव संवर इति उक्त च - "योग शुद्ध पुण्याश्रवस्तुपापस्य तद्विपर्यास । वाक्कायमनो गुप्तिर्निराश्रव संवरस्तूत ||१|| " इत्यतोऽस्त्याश्रवस्तथा संवरश्वेत्येवं संज्ञां निवेशयेदिति ॥ १७ ॥
आश्रवसवरसद्भावे चावश्यभावी वेदनानिर्जरासद्भाव इत्यतस्तं (तत्) प्रतिपेधनिषेधद्वारेणाह
मूलम् - णत्थि वेयणा णिज्जरा वा, शेव सन्नं निवेसए । थि वेणा णिज्जरा वा, एवं सन्न निवेसए || त्थि किरिया करिया वा, शेव सन्न निवेसए । for after किरिया वा, एव मन्न निवेस ।
- श्री सूयगडान सूत्र ॥ २५११८, १६ ॥
C
टीका - - वेदना - कर्मानुभवलक्षणा तथा निर्जरा - कर्म पुद्गलशाटनलक्षणा एते द्वे अपि न विद्यते इत्येवं नो संज्ञां निवेशयेत् । तद्भावं प्रत्याशंकाकारणमिदं तद्यथा - पल्योपमसागरोपमशतानुभवनीयं कर्मान्तरमुहूर्तेनैव क्षयमुपयातीत्यभ्युपगमात्, तदुक्तम् - "जं श्ररणारणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं राणी तिहि गुत्तो खवेइ ऊसासमित्ते || १ ||" इत्यादि । तथा चपकश्रेण्यां च झटित्येवं कर्मणो भस्मीकरणाद्यथाक्रमचद्वस्य चानुभवनाभावे वेदनायां श्रभाव तद्भावाच्च निर्जराया अपी
"