________________
,
३६
जैनागमों में स्याद्वाद
ष्वपि प्रदर्शनात, तथा अपिशब्दादेकान्तेन क्षणिकमित्येवमणि वाचं न निसृजेत्, सर्वथा क्षणिकत्वे पूर्वस्य सर्वथा विनष्टत्वादुत्तरम्य निर्हेतुक उत्पाद. स्यात्, तथा च सति नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणा' दिति । तथा सर्वं जगदुदु खात्मकमित्येवमपि न ब्रूयात सुखात्मकस्यापि सम्यग्दर्शनादिभावेन दर्शनात् तथा चोक्तम्—' तरणसंथारनिसरणोऽवि मुणिवरो भट्टरागमयमोहो । ॐ पावइ मुत्तिसु कत्तो तं चक्काट्टीवि १ ॥ १n " इत्यादि तथा वध्याश्चौरपारदारिकादयोऽवध्या वा तत्कर्मानुमतिप्रसङ्गादित्येवंभूर्ती वाचं स्वानु ठानपरायण साधु परव्यापारनिरपेक्षो न निसृजेत् तथाहि सिंहव्याघ्रमार्जारादीन्परसत्त्व व्यापादनपरायणान् दृष्ट्रा मध्यस्थ्यमवलम्बयेत, तथा चोक्तम् — “मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेध्विति," (तत्वा अ० सू०६) एवमन्योऽपि वाक्संयमो द्रष्टव्य तद्यथा— अमी गवादयो वाह्यान वाह्या वा तथाऽमी वृक्षादयछेद्या न छेद्या वेत्यादिक वचो न वाच्यं साधुनेति ॥ ३० ॥ श्रयमपरो वाक्संयमप्रकारोऽन्तकरणशुद्धिसमाश्रित प्रदर्श्यते— 'दीसन्ती' त्यादि, 'दृश्यन्ते " समुपलभ्यन्ते स्वशास्त्रोक्तेन विधिना ' निभृत - रायत श्रात्मा येषां ते निभृतात्मान कचित्पाठ 'समियाचार' त्ति सम्यक् — स्वशास्त्रविहितानुष्ठानादविपरीत आचार - अनष्टानं येषां ते सम्यगाचारों, सम्यग्वा - इतो व्यवस्थित आचारो येषां ते समिताचारा, के ते? – भिक्षणशीला भिक्षवो भिक्षामात्रवृत्तय, तथा साधुना विधिना जीवितु ं शीलं येषां ते साधुजीविनः, तथा हि - ते न कस्यचिदुपरोधविधानेन जीवन्ति तथा चान्ता दान्ता
-
२
}
܆
ر
3 1