________________
श्री प्रज्ञापनोपाङ्ग पञ्चमं पर्यायपदम् १६३ त्वं वा सख्येयभागाधिकत्वं वा न तु सख्येयासख्येगुणवृद्धिहानी, कस्मादिति चेन, उच्यते, उत्कृष्टावगाहना हि नैरयिका पञ्चधनु - शतप्रमाणा , ते च सप्तमनरक थव्या, तत्र जघन्या स्थिति द्वाविंशति सागरोपमाणि उत्कृष्टा त्रयस्त्रिशत्सागरोपमारिण, ततोऽसंख्येयसंख्ययभागहानिवृद्धी एव घटेते न त्वसख्येयसख्येयगुणहानिवृद्धी, तेपा चोत्पृष्टावगाहनाना त्रीणि ज्ञानानि त्रीण्यज्ञानानि वा नियमाद्वेदितव्यानि, न भजनया, भजनाहेतो समूच्छिमासंनिपञ्चेन्द्रियोत्पादस्य तेपामसभवात, अजघन्योत्कृष्टावगाहनसूत्रे यदवगाहनया चतु स्थानपतितत्व तदेव-अजघन्योस्कृष्टावगाहनो हि सर्वज चन्याङ्ग लासंख्येयभागात्परतो मनाक वृहत्तराङ्ग लस्या संख्येयभागादाश्रय यावदङ्ग लासख्येयभागन्यूनानि पञ्चधनु शतानि तावदवसेय , तत सामान्यनैरयिकसूत्रे इवात्राप्युपपद्यते अवगाहनातश्चतु स्थानपतितता स्थित्या चतु स्थानपतितता सुप्रतीता, दशवषसहस्र भ्य. श्रारभ्योत्कपंतस्त्रयस्त्रिंशतसागरोपमाणामपि तस्या लभ्यमानत्वात् . जघन्यस्थितिसूत्रे अवगाहनया चतुःस्थानपतितत्व तस्यामवगाहनाया जघन्यतोऽङ्ग लासंख्येयभागादारभ्योत्कर्षत सप्तानांयनुपामवाप्यमानत्वात् . अत्रापि त्रीण्यज्ञानानि केपाचित्कादाचितक्तया द्रष्टव्यानि. संमूच्छिमासंज्ञिपञ्चेन्द्रियेभ्यउत्पन्नानामपर्याप्तावस्थाया विभङ्गस्याभावात् , उत्कृष्टस्थितिचिन्तायामवगाहनया चतु स्थानपतितत्वमुत्कृष्टस्थिविकस्यावगाह