________________
१६४
जैनागमों में स्याद्वाद नाया जघन्यतोऽङ्ग लासंख्येयभागादारभ्योत्कर्षत पञ्चानां धनु - शतानामवाप्यमानत्वात् , 'अजहन्नुक्कोसठिइएवि एव चेव' इत्यादि, अजघन्योत्कृष्टस्थितावपि तया वक्तव्यं यथा जघन्यस्थितिसूत्र उत्कृष्ठस्थिति सूत्रे च नवरमय विरोप -जघन्यस्थितिसूत्रे उत्वृष्टस्थितिसूत्रे च स्थित्या तुल्यत्वमभिहित अत्र तु स्वस्थानेऽपि' स्थितावपि चतु स्थानपतित इति वक्तव्यं, समयाधिकदशवर्षसहस्रभ्य प्रारभ्योत्कर्पत समयानत्रयस्त्रिशत्सागरोपमाणामवाप्यमानत्वात् , जघन्यगुणकाल कादिमूत्राणि सुप्रतीतानि नवरं 'जम्स नाणा तस्स अन्नाणा नत्यि'सि यस्य ज्ञानानि तल्या ज्ञानानि न संभवन्तीति यत सम्यगहाटे नानि मिथ्यादृष्टेरज्ञानानि, सम्यगदृष्टित्वं च मिथ्याष्टित्वोपमर्देन भवति मिथ्यादृष्टित्वमपि सम्यग्दृष्टित्वोपमर्दैन भवति, ततो ज्ञानसद्भावेऽज्ञानाभाव एवमजानसद्भावे नानाभाव , तत उक्त –'जहा नाणा तहा अन्नाणावि भाणियव्या, नवर जस्स अन्नाणा तम्म अन्नाणा न सभवति' इतिशेष पाठ सिद्ध । मृलम्-जहन्नोगाह णगााणं भते ! असुरकुमाण केवइया
पज्जवा पन्नता ?, गायमा ! अणंता पज्जवा पन्नत्ता, से केपटटेग मवे। एव बुचई जहन्नोगाहरणगाणा अमुरकुमाराणं अणंता पज्जवा पन्नत्ता ?, गोयमा ! जहन्नागाहगए असुरकुमार जहन्नागाह