________________
1
श्री ठाणांग सूत्र
सवेदका - स्त्री वेदाद्युदयवन्त, अवेदका सिद्धादय, सहरूपेणमूर्त्या वर्तन्त इति समासान्ते इन्प्रत्यये सति सरूपिण संस्थानवर्णादिमन्त सशरीरा इत्यर्थ न रूपिणो अरूपिणो - मुक्ता समुद्रला कर्मादिपुदलवन्तो जीवा पपुला सिद्धा संसारं भव समापन्नका - आश्रिता संसारसमापन्नका -- संसारिण, तदितरे सिद्धा शाश्वता - सिद्धा जन्ममरणादिरहितत्वात्, अशाश्वता - संसारिणस्तद्युक्तत्वादिति ॥
एवं जीवतत्त्वस्य द्विपदावतार निरूप्याजीवतत्त्वस्य ते निरूपयन्नाह - सूजम्- गासा चेव, नो अगासा चैव
धम्मे चेव अधम्मे चेव || (सूत्र ५८ )
बधे चैत्र, मोक्खे चेव १ पुन्ने चैव पापे चैव ॥ २ ॥ आसवे चेव संवरे चैव ॥ ३ ॥
चेयणा चेव निज्जरा चेव || ४ || (सूत्र ५६ ) - श्री स्थानाङ्ग सूत्र स्थान २ उद्देश १ || टीका - आकाश व्योम नोआकाश - तदन्यद्वर्मास्तिकायादि, धर्म - धर्मास्तिकायो गत्युपष्टम्भगुण तदन्योऽधर्म-अधर्मास्तिकाय स्थित्युपष्टम्भगुण । सविपक्षवन्धादितत्त्व सूत्राणि चत्वारि प्राग्वदिति ।
-
४१
-
मूलम् - सत्त मूलनया प० त० - नेगमे सौंगहे चवहारे उज्जुसुते सद्द े समभिरू एवंभूते
- श्री स्थानाग सूत्र स्थान ७, उद्देश ३, सूत्र ५५२ ॥