________________
१८०
जैनागमों मे स्याद्वाद मुपदर्शयता एकस्यप नरकस्य पर्याया अनन्ता किं पुन' सर्वेपा नारकाणामिति दर्शितं अथ नारकाणां पर्यायानन्त्यं पृष्टेन भगवता तदेव पर्यायानन्य वक्तव्यं न त्वन्यत् तत किमर्थं द्रव्यक्षेत्रकालभावाभिधानमिति , तदयुक्त, अभिप्रायापरिज्ञानात् , इह न सर्वेषां मर्वे स्वपर्याय समसख्या किं तु पट. स्थानपतिता , एतच्चानन्तरमेव दर्शितं, तच्च षट्स्थापतितत्वंपरिणामित्वमन्तरेण न भवति, तच्च परिणामित्वं यथोक्तलनाम्यद्रव्यत्यति द्रव्यतस्तुल्यत्वमभिहितं, तथा न क णदिपर्यायैरेव पर्यायवान् जीव कि तु तत्तत्क्षेत्रसकोचविकोचधर्मतयाऽपि तथा तत्तदध्यवसायस्थानयुक्ततयाऽपीति ख्यापनार्थ क्षेत्रकालाभ्या चतु स्थानपतितत्वमुक्तमिति कृत प्रसङ्ग न । तदेवमवसित नरयिकाणां पर्यायान त्य, इदानीममुरकुमारेपु पर्याया पिच्छिपुराहमूलम्-असुरकुमाराणं भते ! केवडया पजवा. पन्नच ?
गोयमा ! अणंता पनवां पन्नता, से केपट्टेणं मते ! एवं बुचड-असुरकुमाराणां अण ।। पजया पन्नत्ता ?, गोयमा ! असुरकुमारे असुरकुमारस्स दव्यदृयाए तुल्ले पए मट्याएतुल्ले - ओगाहणयाए चउहागाचडिरटिईए चउहाण वडिए कालवन्नपजवेहिं छहाणवडिए एव नीलवन्नपञ्चवहिं लोहियवन्नपनवेहि