________________
१६२
जैनागमों में स्याद्वाद स नियमान मर्वमुपलभते, सर्वोपलब्धिमन्तरेण विवक्षितस्यैकस्य ग्वपर पर्यायभेदभिन्नतया सर्वात्मनावगन्मशक्यस्वात , यश्च सर्व सर्वात्मा साक्षादुप तभी स एक स्वपरप योय नेदभिन्न जानाति, तथाऽन्यत्राप्युक्त "एकोभाव सर्वथा येन दृष्ट , सर्वेभावा सर्वथा तेनहा । सर्वेभावा सर्वथा येन दृष्टा , एकोभाव मर्वथा तेन दृष्ट ॥१॥' तदेवमकारादिकमपिवर्णजातं केवलज्ञानमिव सर्वद्रव्यपर्याय परिमाणमिति न क श्चविरोध । अपि च केवल ज्ञानमपि म्वपरपर्यायभेदभिन्न यतस्तदात्मस्वभा. वरूपं न घटादि वस्तु स्वभावात्मक ततो ये घटादिस्वपर्यायाम्ते तस्यपर्याया ये तु परिच्छेद कत्त्वस्वभावास्ते सपर्यायापरपयाया अपि चपूर्वोक्तयुक्त स्तम्यसबन्धिन इति स्वपरपर्यायभेदभिन्न तथा चाह -भा व्यकृत्--वत्थुमहावं पइ तंपि सपरपज्जायभेदभिन्नतु । तं जेण जीयभावो भिन्ना य तो घडाईया ॥ १ ॥ छाया, वस्तुम्वभाव प्रति तदपि स्वपरपर्यायभेदभिन्नतु । तत येन जीवभाव भिन्नाश्च ततो घटादिका. ॥ तत. पर्यायपरिमाणचितायां परमार्थनो न कश्चिदकारादिश्रुत केवलज्ञानयोर्विशेप , अभंतु विशेप - केवल ज्ञानं स्वपर्यायैरपि सर्वद्रव्यपर्यायपरिमाणतुल्यमकारादि क तु म्बपरपर्यायैरेव, तथाहि-यकारभ्य म्वपर्याया सर्वद्रव्यपर्यायाणमनन्ततमभागकल्पा , परपर्यायान्तुम्बपर्यायम्पानन्ततमभागान सबद्रव्यपाया , नन भ्वपरपर्याय व सर्वत्र यपीय