________________
श्री भगवती सूत्र तयोरभिहित, 'सवीरिएत्ति सवीर्यः 'वीरियवज्झाइति वीय वध्यं येषा तानि तथा ॥ मूलम्-जीवा f भंते ! किं सवीरिया अबीरिया १,
गोयमा ! सवोरियावि अवीरियावि, से केणठेण? गोयमा ! जीवा दुविहा पन्नत्ता, तंजहा-संसारसमावन्नगा य असंसारसमावन्नगा य, तत्थ ण जे ते असांसारममावन्नगा ते णं सिद्धा, सिद्धा ण अवीरियो, तत्थ णं जे ते संसारसमावन्नगा ते दुषिही पनत्ता, तंजहा--सेलेसिपडिवनगा य असेलेसिपडिवनगो य, तत्थ ण जे ते सेलेसिपडिवन्नगा ते ण लद्धिवीरिएणं सवीरिया करणवीरिएणं अवीरिया, तत्थ णं जे ते असेलेसिपडि वन्नगा ते णं लद्धिवीरिएणं सवीरिया करणवीरिएण सवोरियावि अबीरियावि, से तेणठेणं गोयमा । एच वच्चइ -जीवा दुविहा पएणत्ता, तंजहासवीरियावि अवीरियावि । नेरडया णं भते ! किं सवीरिया अधीरिया ? गोयमा ! नेरइया लद्धिवीरिएणवि सवीरिया करणवीरिएण मवीरियावि अबोरियावि! से केणठेण, गोयमा ! जेसिण नेरइयाण अत्थि उट्ठाणे कम्मे वले वीरिए पुरिसक्कारपरक्कमे ते ण नेरडया लद्धिवीरिएणवि