________________
६२
जैनागमों मे स्याद्वाद सपीरिया करणवीरिएणवि सीरिया, जेमि ण नेरडया ण नत्थि उटठाण जाव परक्कमे
ते ण नेरझ्या लद्धिवीरिएण सवारिया करणवीरिएण अवीरिया, से तेणटठेण०, जहा नेरइया एव जाब पचिंदियतिरिकखजोणिया. मणुस्मा जहा अोहिया जीवा, नवर सिद्धवज्जा भाणियव्या, चाणमतरज इमवेमाणिया जहा नेरइयो, सेव भंते ! सेवं भंते 'त्ति ॥
__-श्री भगवती सूत्र १८।७१॥ टीका-सिद्वाण 'अवीरिय'ति सकरणवीर्याभावादवीर्या सिद्वा 'सेलेसियडिवन्नगा यत्ति शीलेश -सर्वसंवररूपचरणप्रनुस्तम्येयमवस्था, शैलेशो वा - मेरुस्तस्येव याऽवस्था स्थिरतासाधात्सा शैलेशी, सा च सर्वथा योगनिरोधे पंचहग्वाक्षरोच्चारकालमाना ता प्रतिपन्नका ये ते तथा, 'लद्धिवीरिरण सवीरिय' त्ति बीयान्तरायनयनयोपशमतो या वीयम्य लब्धि सैव तद्धतुत्याद्वीर्य लन्धिवीर्यतेन मवीर्या , एतेपा च क्षायिकमेव लब्धिवीर्य 'करणवीरिण्ण' ति लब्धिवीर्यकार्यभूता क्रिया करण तद्र पं करणवीर्यम , 'करणवीरिगण सबोरियावि अधीरियावि' त्ति तत्र
मवीर्या' उत्थानादिक्रियावन्त. अवार्यास्तूत्थानादिक्रियाविकला , ते चापर्याप्त्यादिकालेऽवगन्तव्या इति । 'नवरं सिद्ववज्जा भाणियव्य त्ति, अधिकजीवेषु मिट्ठा सन्ति मनुध्येपु तु नेति, मनुष्यदण्डके बीयं प्रति सिद्वन्वरूप नाव्येयमिति ।।