________________
श्री सूयगडाग सूत्र क्यत्वाद्, अपि विन्द्रियादिव्यापत्त्या, तथा चोक्तम्-"पंचेन्द्रियाणि त्रिविधं बल च, उच्छ वासनि श्वासमथान्यदायु । प्राणा दशैते भगवद्भिक्तास्तेषा वियोजीकरण तु हिंसा ॥१॥” इत्यादि । अपि च भावसव्यपेक्षस्यैव कर्मबन्योऽभ्युपेतु युक्त , तथाहि-वेद्यस्यागमसव्यपेक्षस्य सम्यक् क्रिया कुर्वतो यद्यप्यातुरविपत्तिर्भवति तथापि न वरानुषङ्गो भावदोषाभावाद्, अपरस्य तु सर्पबुद्धथा रज्जुमपि नतो भावदोषात्कर्मबन्धः, तद्रहितस्य तु न बन्ध इति, उक्त चागमे 'उच्चालियंमि पाए', इत्यादि तण्डुलमत्स्याख्यानकं तु सुप्रसिद्धमेव तदेवविधवध्यवधकभावापेक्षया स्यात् सहशत्व स्यादसहशत्वमिति अन्यथाऽनाचार इति ।।७'!
पुनरपि चारित्रमधिकृत्याहारविषयानाचाराचारौ प्रतिपादयितुकाम पाहमूलम्- अहा कम्माणि भुजंति, अण्णामपणे सकम्मुणा ।
उवलितति जाणिज्जा अणुवलित्तेति वा पुणो ॥ एएहिं दोहि ठाणेहि, ववहागे ण विज्जई । एएहि दोहिं ठाणेहि अणायार तु जाणए ।
- श्री सूयगडाग सूत्र ॥२।५:८,६॥ टीका-साधु प्रधानकारणमाधाय-आश्रित्य कर्माण्याधाकर्माणि, तानि च वस्त्रभोजनवसत्यादीन्युच्यन्ते, एतान्याधाकर्माणि ये भुञ्जन्ते - एतैरुपभोग ये कुर्वन्ति 'अन्योऽन्य' परस्पर तान् । स्वकीयेन कर्मणोपलिप्तान् विजानीयादित्येव नो वदेत् तथाऽनुपलिप्तानिति वा नो वदेत्, एतदुक्त भवति-आधाकर्मापि श्रतोपदेशेन शुद्धमितिकृत्वा भुञ्जान