________________
१६६
जैनागमों मे स्याद्वाद
तेउकाइया असंखिज्जा वाउकाइया अणंता वणप्फइ काइया अहाँखेज्जा बेइंदिया अखेज्ज ते दिया अलंखेज्जा च उरिंदियाअसंखेज्जा पचिंदियतिरिक्ख जोणिया असंखेज्जामणुस्मा असंखज्जा वाणमतग असंखेज्जा जोइसिया असंखेज्जा वेमाणियो अणंता सिद्धा. से एएणठेण गोयमा ! एवं वुच्चइ तेणं नो खिज्जा नो अग्विज्जा अणंता ।। सूत्र १०३).
टीका- काविहा णं भंते ! पज्जवा. पन्नत्ता?' इति, अथ केनाभिप्रायेण गोतमस्वामिना भगवा वं पृष्ट ? उच्यते, उक्तमादौ प्रथमे पदे प्रज्ञापना द्विविधा प्रज्ञता, तद्यथा-जीव प्रज्ञापना अजीवप्रज्ञापना चे.ने, तत्र जीवाश्चाजीश्च द्रव्याणि, द्रव्यलक्षणं चेदम्-- 'गुणपर्यायवद्रव्य' मिति (तत्वा० १०५० ३१) ततो जीवाजीवपर्यायभेदावगमार्थमेव पृथ्वान , तथा च भगवानपि निर्वचनमेवमेवाह-'गोयमा ।' दुविहा पजवा पन्नना, तंजहाजीवपन्जवा य अजीवपज्जवा य इति, तत्र पर्याया गुणाविरोपा धर्मा इत्यनर्थान्तरं, ननु मन्बन्ध प्रतिपादयतदक्त - म्-इह त्वोदयिमादिभावा प्रयपर्याय पारमाणावधा'ण प्रतिपाद्यत, इनि, प्रौढयिकादयश्च भावा जीवाश्रया , ततो जीवपर्याया एव गम्यने अथ चास्मिनिर्वचनमूने हयानामपि पाया उक्त स्तनो न सुन्दर, सम्पन्ध , नदयुक्रम , अभिप्रायापीनानात , श्रीदयि.