________________
जैनागमों मे स्याद्वाद
यस्यासो मृगसकल्प, स च चलचित्ततयाऽपि
भवतीत्यत
'मिगवहाए"
"
आह - 'मियपरिहारो' त्ति मृगव वैकाग्रचित्त ति सृगवधाय 'गंत'त्ति गत्वा कच्छादाविति योग 'कूडपास' ति कूट च - मृगग्रहणकारण गर्त्तादि पाशश्च तद्बन्धनमिति बूटपाशम 'उहाइप्ति मृगवधायोद्ददाति, रचयतीत्यर्थ, 'तत्रो ' ति तत कूटपाशकरणात् 'कइकिरियत्ति कति केय १, क्रियाश्च कायिक्यादिका 'जे भविएत्ति यो भव्यो योग्य क्र्तेति यावत् 'जाव च 'स्ति शेप, यावन्त कालमित्यर्थ कया कर्त्ता इत्याह-'उदवण्याए'त्ति कूटपाशधारणताया, ताप्रत्यश्वह स्वार्थिक, 'ताव च 'ति तावन्त काल 'काइनायत्ति गमनादेकायचेष्टारुपया 'हिरण्याए'ति, निवृत्ता या सा तथा तया पाउसिनाएं'न्ति प्रद्वेषो -मगेपु दुष्टभावस्तेन निर्वृत्ता प्रापिकी तथा 'तिहि कि.रेयाहिं'ति क्रियन्त इति क्रिया - चेाविशे.पा, 'पारिताव याए ति परितापनप्रयोजना पारितापनिकी, सा च बद्ध े सति मृगे भवति प्राणातिपातक्रिया च वातिते इति १ || 'ऊविरन्ति उत्सर्प असि.क्कउपेत्यर्थ कर्वीकृत्येति वा 'निसिरइ'त्ति निसृजति -- क्षिपति यावदिति शेष २ । 'उसु 'ति वारणम् 'आययकरणायत्तं 'ति कर्ण यावदायत आकृष्ट कर्णायत आयतं प्रयत्नवद यथा भवती स्वयं कर्णायत आयत यतस्त्म 'श्रायामेत्त'त्ति 'आयम्य'
अधिकरणेन–हूपाशरूपेण
५८
1