________________
श्री भगवती सूत्र आकृष्य 'मग्गओ'त्ति पृष्ठत 'सययारिगरण'त्ति 'स्वकपाणिना' स्वकहम्तेन 'पुव्यायामरणयार'त्ति पूर्वाकर्षणेन, ‘से ण भंते । पुरिसे'ति 'स' शिरच्छेता पुरुष 'मियवेरेणं'त्ति इह वैरं वैरहेतुत्वाद् वध पापं वा वैरं वैरहेतुत्वादिति, अथ शिरच्छेतृपुरुपहेतुकत्वादिपु निपातस्य कथं धनुर्द्वरपुरुषो सृगवधेन स्पृष्ट इत्याकूतवतो गौतमस्य तदभ्युपगतमेवार्थमुत्तरतया प्राहक्रियमाण धनु काण्डादि कृतमिति व्यपदिश्यते ?, युक्तिस्तु प्रागवत्, तथा सन्धीयमान-प्रत्यञ्चायामारोप्यमाण काण्डं धनुर्वाऽऽरोप्यमानप्रत्यच्च 'सन्धितं' कृतसन्धान भवति ?, तथा 'नित्यमान' नितरा दत्त लीक्रियमाण प्रत्यञ्चाकर्षणेन निवृत्तित-वृत्तीकृत मण्डलाकार कृत भवति ?, तथा निसृज्यमारणे' निक्षिप्यमाणं काण्ड निसृष्ट भवति ,यदा च निसृष्ट तदा निमृज्यमानताया धनुर्द्ध रेण कृतत्वात् तेन काण्डं निसृष्ट' भवति, काण्डनिसर्गाञ्च मृगम्तेनैव मारित', ततश्चोच्यते- 'जे मिय मारेइ' इत्यादीति ॥ ३॥ इह च क्रिया प्रक्रान्ता, ताश्चानन्तरोक्त मृगादिवधे यावत्यो यत्र कालविभागे भवन्ति तावतीस्तत्र दशयन्नाह-'अन्तो छण्ह'मित्यादि, परमासान यावत् प्रहारहेतुकं मरण परतस्तु परिणामान्तरापादितमितिकृत्वा षण्मासादूर्ध्वं प्राणातिपातक्रिया न स्यादिति हृदयम्, पतञ्च व्यवहारनयापेक्षया प्राणातिपातक्रियाव्यपदेशमात्रोपदर्शनार्थमुक्तम् , अन्यथा यदा कदाऽप्यधिकृतं प्रहार हेतुक मरणं भवति तदैव प्राणातिपातक्रिया, इति ४ ।