________________
श्री सूयगडाङ्ग सूत्र
र्थी, नाशोत्पादस्थितिष्वयम् । शोकप्रमोद माध्यस्थ्य, जनो याति सहेतुकम् ॥ १ ॥' इत्यादि । तदेवं नित्यानित्यपक्षयोर्व्यवहारो न विद्यते, तथाऽनयोर वानाचार विजानीयादिति स्थितम् ॥ ३ ॥ तथाऽन्यमप्यनाचारं प्रतिषेद्धुकाम आह
मूलम् - समुच्छिहिंति सत्थारो, सव्वे पाणा अलिसा । गंठिगा वा भविस्संति सासयन्ति व णो वए ॥ एएहिं दोहिं ठाणेहिं, ववहोरो ण विज्जइ । एहि दोहिं ठाहिं णायारं तु जाए || - श्री सूयगडाङ्ग सूत्र ॥ २५॥४, ५ टीका -- सम्यक निरवशेषतया 'उच्छेत्स्यन्ति' उच्छेद यास्यन्ति - क्षयं प्राप्स्यन्ति सामस्त्येनोत् - प्राबल्येन सेत्स्यन्ति वा सिद्ध यास्यन्ति, केते ? शास्तार -तीर्थकृत सर्वज्ञास्तच्छासनप्रतिपन्ना वा 'सर्वे' निरवशेषाः सिद्धिगमनयोग्या भव्या', ततश्चोच्छिन्नभव्यं जगत्स्यादिति, शुष्कतर्काभिमानग्रहगृहीता युक्ति चाभिदधतिजीवसद्भावे सत्यायपूर्वोत्पादाभावादभव्यस्य च सिद्धिगमनासभवात्कालस्य चाऽऽनन्त्यादनारतं सिद्धिगमनसभवेन तद्व्ययोपपत्तेर पूर्वायाभावाद्भव्योच्छेद इत्येवं नो वदेत्, तथा सर्वेऽपि 'प्रागिनो' जन्तव' 'अनीदृशा' विसदृशा सदा परस्परविलक्षणा एव, न कथवित्तेषां सादृश्यमस्तीत्येवमध्ये कान्तेन नो वदेत्, यदिवा सर्वे - षां भव्यानां सिद्धिसद्भावेऽवशिष्टा संसारे 'अनीदृशा' अभव्या एव भवेयुरित्येवं च नो वदेत्, युक्ति चोत्तरत्र वक्ष्यति । तथा कर्मा