________________
जैनागमों मे स्याद्वाद त्मको ग्रन्थो येथों विद्यते ते अन्यिका , सर्वेऽपि प्राणिन कर्मग्रन्थोपेता एव भविष्न्तीत्येवमपि नो वदेत् , इदमुक्त भवति--सर्वेऽपि प्राणिन सेत्स्यन्त्येव कर्मावृता वा सर्वे भविष्यन्तीत्येवमेकमपि पक्षमेकान्तिक नो वदेत् । यदिवा-'प्रन्थिका' इति ग्रन्थिकसत्त्वा भविष्यन्तीति. ग्रन्थिभेदं कतुमसमर्था भविष्यन्तीत्येवं च नो वदेत, तथा 'शाश्वता' इति शास्तार. 'सदा' सर्वकालं स्थायिनस्तीर्थकरा भविष्यन्ति 'न समुच्छेत्स्यन्ति' नोच्छेदं यास्यन्तीयेत्व नो वदेदिति ॥ ४ ॥ तदेव दर्शनाचारवादनिपेध वाडमात्रेण प्रदाधुना युक्ति दर्शयितुकाम आह 'एतयोः' अनन्तरोक्तयो स्थानयो तद्यथा शास्तारः क्षयं यास्यन्तीति शाश्वता वा भविष्यन्तीति, यदिवा सर्वे शास्तारस्तदर्शनप्रतिपन्ना वा सेत्स्यन्ति शाश्वता वा भविष्यन्ति, यदिवा सर्व प्राणिनो ह्यनीहशा'-विसदृशा सहशा वा तथा ग्रन्थिकसत्तास्तद्रहिता भविष्यन्तीत्येवमनयो. स्थानयोयंवरहणं व्यवहारस्तदस्तित्वे युक्त रभावान्न विद्यते, तथाहि --यत्तावदुक्तं 'सर्वे शास्तार क्षयं यास्यन्ती' त्येतदयुक्त,क्षयनिबंधनस्य कर्मणोऽभावात्सिद्धानां क्षयाभाव , अथ भवस्थकेवल्यपेक्षयेदमभिधीयते, तदप्यनुपपन्न यतोऽनाद्यनन्तानां केवलिनां सद्भावात् प्रवाहापेक्षया तदभावाभाव । यदप्युक्तम्-'अपूर्वस्यामा सिद्धिगमनसद्भावेन च व्यथसद्भावाद्भव्यशून्य जगत् स्यादित्येतदपि सिद्धान्तपरमार्थावे दिनो वचनं, यतो भव्यराशे राद्धान्ते भविष्यत्कालस्येवानन्त्यमुक्तम्, तच्चेवमुपपद्यते यदि क्षयो न भवति, सति च तस्मिन् आनन्दयं न स्यात्, नापि चावश्यं सव