________________
श्री भगवती सूत्र
७१
सुरायां द्व े द्रव्ये स्याता - घनद्रव्य द्रवद्रव्य च तत्र यद् घनद्रव्य 'पुव्वभावपन्न वरण पडुच्चन्ति श्रतीतपर्यायप्ररूपणामङ्गीकृत्य वनस्पतिशरीराणि, पूर्वं हि ओदनादयो वनस्पतय 'तम्रो पच्छत्ति वनस्पतिजीवशरीरवाच्यत्वानन्तरमग्निजीवशरीराणीति वक्तव्यं म्यादिति सम्बन्ध, किम्भूतानि सन्ति ? इत्याह – 'सत्यातीय'त्ति शस्त्रत्रेण —— उदूखलमुशलयन्त्रकादिना करणभूतेनातीनानि - श्रुतिक्रान्तानि पूर्व पर्यायमिति शत्त्रातीतानि 'सत्थपरिणामिय'त्ति शात्रेण परिणामितानि - कृनानि नवपर्यायाणि शम्त्रपरिणामितानि, ततश्च 'अगणिकामिय'त्ति वन्हिना ध्यामितानि - श्यामीकृतानि स्वकीयवर्णत्याजनात, तथा 'अग णिज्भूसिय'त्ति अग्निना शोषिताति पूर्वस्वभावक्षयरणात् श्रग्निना सेवितानि वा 'जुपी प्रीतिसेवनयो' इत्यस्य धातो प्रयोगात् 'अगणिपरिणामियाइ'त्ति सजानाग्निपरिणामानि उप्योगादिति, श्रथवा 'सत्यातीता' इत्यादी शस्त्रमग्निरेव 'गरिमा मिया' इत्यादि तु तद् व्याख्यानमेवेति 'ज्वन्ते'त्ति दह दग्धपापाण. 'कसट्टिय' सि क (पप), 'यहिज्यामिति श्रधि च तद्वयाम च- प्रग्निना ध्यामलीकृतम् - श्रापादितपर्यायान्तरमित्यर्थ, 'हू गाले' इत्यादि, 'प्रहार' निर्ज्वलितेन्धनम् धारिणत्ति क्षारक - भम्म, 'कुमेत्ति घुस 'गोमयत्ति हनन, दह् च वृत्त्या दग्धावस्था धन्यवाऽग्निस्यादिति । एन
प्यामितादिवच्च माविशेषाणामनुपपत्ति