________________
जैनागम मे स्याद्वाद
,,
पूर्वभावप्रज्ञापनां प्रतीत्यै केन्द्रियजीवै. शरीरतया प्रयोगेणस्वव्यापारेण परिणामिता ये ते तथा एकेन्द्रियशरीराणीत्यर्थ, 'अपि समुच्चये, यावत्करणाद् द्वीन्द्रियजीवशरीर परिणामिता अपीत्यादि दृश्य, द्वीन्द्रियादिजीवशरीरपरिणतत्वं च - यथासम्भपमेव न तु सर्वपदेष्विति, तत्र पूर्वसङ्गारो भम्म चैकेन्द्रिया दशरीररूपं भवति, एकेन्द्रियादिशरीराणामिन्धनत्वात, बुसं तु यवगोधूमहरितावस्थायामेकेन्द्रियशरीरम, गोमयस्तु तृणाद्यवस्थायामेकेन्द्रियशरोरम, द्वीन्द्रियादीनां तु गवादिभिर्भक्षणे द्वीन्द्रियादिशरीरमिति ॥
७२
मूलम् - अन्न उत्थिया ण' भते ! एवमातिक्खंति जाव परुवेति सव्वे पाणी सव्वे भूया सव्वे जीवा सच्चे सत्ता एवभूय वेद वेदेंति से कहसेय भंते! एव १, गोयमा । जरण ते अन्न उत्थिया एवमातिक्खंति जाव वेदेंति जे ते एवमाहंसु मिच्छा ते एवमासु, श्रहं पुण गोयमा ! एवमातिक्खामि जाव परूवे मित्थेगड्या पाणा भूया जीवो मत्ता एवंभूय वेद वदेत त्या पाण भूया जीवा सत्ता नेवंभूयं वेदणं वेदेति, से केाटेा अत्थेगतिया ! त चैव उच्चारेयव्वं, गोयमा ! जे पाणा भूया जीवा सत्ता जहा कडा कम्मा तहा वेद' वेदेति ते ण ं