________________
श्री भगवती सूत्र
ভ
याणा भूया जीवा सत्ता एवभूय वेदां वर्देति, जेणं प्राणा भृया जीवा सत्ता वहा कडा कम्मा जो तहा वेदण' वेदेति ते पाणा भूया जीवा सत्ता अनेवंभूय चेंदण चेति स तेाट्ठे तव ।
नेरझ्या
भते ! कि एवभृय वेद वेदेति अनेवभूय वेद वेदेति १, गोयमा ! नेरइया णं एवभूयं वेदण वेदेति अवभृयपि च देणं वदेति । से पट्टे तं चैव ९, गोयमा । जे गं नेरड्या जहा कडा कम्मा तहा चयेण नेरइया एवंभूय चोदणं चढेंति जे जहा कडा कम्मा यो तहा च ेदरणं चदेति ते नेरइयर, अनेवभृयं वेदणं वदेति से तेराट्ठेणं, एव जाब वेमारिया संसारमडल नेयव्व ॥
वर्देति ते पं प नेरतिया
-श्री भगवती सूत्र ५२०२ ।। टीका-तत्र च 'एवंभूय वैयरणं ति यथाविधं कर्म निवद्धसेव प्रकारतयोत्पन्ना 'वेदना' मातादिकर्मोदयं 'वेदयति' अनुअवन्ति, मिथ्यात्वं चैतद्वादिनामेवं न हि यथा वद्ध तथैव म कर्मानुभूयने, 'आयु. कर्मरणे व्यभिचारान, तथाहि - दीर्घकालाशुभवनीयस्याप्यायु कर्मणोऽल्पीयमाऽपि कालेनानुभवो भवति, कथमन्यथाऽपमृत्युव्यपदेश सर्वजनप्रसिद्ध न्यात १. वयं वा