________________
७४
जैनागमों में स्याद्वाद महासंयुगादौ जीवलक्षाणामप्येकदैव मृत्युरूपपद्य तेति ?, 'अणेवंभूयपि'त्ति यथा बद्ध कर्म नैवभूता अनेवभूता अतस्तां, श्रूयन्ते ' ह्यागमे कर्मण स्थितिविघातरसघातादय इति, एवं जाव वेमाणिया संसारमंडलं नेयव्य'त्ति 'एव' उक्तक्रमेण वैमानिकावसानं ससारिजीवचक्रवालं - नेतव्यमित्यर्थ ॥ मूलम्-जीवा णं भंते ! किं महावेयणा महानिज्जरा १ महा
वेदणा अप्प निज्जरा २ अप्पवेदणा महानिज्जरा ३ अप्पवेदणा अप्पनिज्जरा ४ १ गोयमा ! अत्थेगइया जीवा महावेदणा महानिज्जरा १ अत्थेगतिया जीवा महावेदणा अप्पनिज्जरा २ अत्थेगतिया जीवा अप्पवेदणा महानिज्जरा ३ अत्थेगतिया जीवा अप्पवेदणा अप्पनिज्जरा ४ । से केणठणं०१, गोयमा ! पडिमापडिवन्नए अणगारे' महावदणे महानिज्जरे, छठ्ठसत्तमासु पुढवीसु नेरइया महावेदणा अप्पनिज्जरा, सेलेसिं पडिवन्नए अणगारे अप्पदणे महानिज्जरे, अपुत्तरोववाझ्या देवा अप्पवेदणा अप्पनिन्जरा, सेवं भते २ त्ति ॥
-श्री भगवती सूत्र ६।२२३शा मूलम्-वत्थस्स णं भंते । पोग्गलोवचए कि सादीए
सपज्जवसिए ? सादिए अपज्जवसिते २० अणादीए