________________
जैनागमों में स्याद्वाद अाघविजंति पएणविज्जति परूविजंति दसिज्जति निदंसिज्जति उवदंमिज्जति तया ।ते) भावे पडुच्च साइमं सपज्जवसिगं, खाअोवसमिश्रं पुण भावं पडुच्च अणा अपज्जवमिश्र ' अहवा भवसिद्धियस्स सुयं साइयं सपज्जवसिमं च, अभवसिद्धियम्य सुयं णाइयं अपज्जवमिश्र (च) सव्यागासपएसग्गं सव्यागासपए सेहिं अणंतगुणि पज्जवक्खर निष्फ जइ, सव्वजीवाणंपि अ णं अक्खरस्स अणंतभागो निच्चुग्धाडियो, जइ पुण सोऽवि आवरिज्जा तेणं जीवो अजीवत्तं पाविज्जा, 'सुटठुवि मेहसमुदए होइ पभा चदसूराणं' । से त सोइ सपज्जवसिअं, सेत्तं प्रणाइयं अपज्जवसिय ॥
श्री नन्दी सूत्र ४३ ॥ टीका-अथ किं तत्सादि सपर्यवासितमनादि अपर्यवसितंच ? नत्र सहादिनावर्तते इतिसादि, तथा पर्यवसापर्यवसित, भावे क्तः प्रत्यय , महपर्यवसितेनवर्तते इति सपर्यवसित, आदिरहितमनादि, नपर्यवसितमपयवसित, श्राचार्य आह-इत्येतत् द्वादशागगणिपिटक “वाच्छित्ति नयहार" इत्यादिव्यवच्छित्ति प्रतिपादनपरोनयो व्यवच्छित्तिनय पर्ययास्तिकनय इत्यर्थ तस्यभावो व्यवछिचिनयार्थता तयापायांपेक्षयेत्यर्थ किमित्याह- सादि