________________
1
श्री पन्नवरणा/ सूत्र.
搿
सूत्रम् - जीवेण भंते । गतिचरमेण किं चरमे १, गो० ! सिय. चरमे सिय अरमे, नेरइए गं भते ! गतिचरमेणं किं चम्मे चरिमे ?, गो० ! प्रिय चरमे सिय. अचरमे एव निरंतर जाव, वेमाथिए, नेरइया
"
भते । गतिचरमेण किं चरिमा श्रचरिमा १, गो० । चरिमावि चरिमावि, एवं निरन्तरं जाव वमाणिया । नेरइए ण भते ! ठितीचरमेणं किं चरमें चरमे, ?, गो० ! सिय चरमे सिय श्रचरमे, एव निरंतरं जाव वैमाशिया, नेरइयाणं भंते! ठितीचरमेणं किं चरमा चरमा १, गो० ! चरमावि अचरमावि, एव निरतर जाव वैमाशिया । नेरइये
भते ! भवचरमेणं किं चरमे अचरमे १, गो० !
1