________________
१३४
जैनागमों में स्याद्वाद
सिय चरमे सिय अचरमे, एव निरंतरं जाव वेमाणिया, नेरइया णं भंते ! भवचरमेणं कि चरमा अचरमा ?, गो० ! चरमावि अचरमावि, एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते ! भामाचरमेणं कि चरमे अचरमे ?, गो०। सिय चरमे सिय अचरमे, एव निरंतरं जाव वेमोणिए, नेरइया णं भंते । भासाचरमेणं किं चरमा अचरमा गो० ! चरमावि अचरमावि, एवं जव एगिदियवज्जा, निरंतरं जाव वेमाणिया । नेरइए ण भंते! आणापाणुचरमेणं किं चरमे अचरमे ?, गो० । सिय चरमे सिय अचरमे. एवं निरंतरं जाव वेमाणिए. नेरइया णं भ ते ! आणापाणु वरमेणं किं चरमा श्रचरमा ?, गो० ! चरमावि, एवं निरंतरं जब
माणिया । नेरइए णं भते ! आहारचरमेणं किं चरमे अचरमे १, गो० ! मिय चरमे सिय अचरमे, एवं निरंतर जाव वेमाणिए, नेरइया ण भते! किं चरमा अचरमा १, गो० ! चरमावि अचरमावि, एव निरंतर जाच वेमाणिया । नेरहए णं भते! भावचरमेण किं चरमे अचरम ?, गा० । सिय चरम मिय अचरमे. एव निरंतरं जाव वेमाणिया । भाव